A 999-19 Caṇḍikākalpaśubhāśubhaphala

Template:IP

Manuscript culture infobox

Filmed in: A 999/19
Title: Śubhāśubhaphala
Dimensions: 27.7 x 5.4 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/1581
Remarks:


Reel No. A 999/19

Inventory No. 72016

Title Caṇḍikākalpaśubhāśubhaphala

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Text Features different aspects of the planets

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 27.5 x 5.0 cm

Binding Hole

Folios 9

Lines per Folio 5

Foliation figures in the verso

Place of Deposit NAK

Accession No. 6/1581

Manuscript Features

Excerpts

Beginning

oṃ svasti || kākarodra vakṣate || prathamapahare (!) pūrvvaramabhe kākaḥ sarvvasiddhi kathayati || 1 || āgnaye ramate kākaḥ || agnibhayaṃ kayati || 2 || dakṣIṇe ramate kākaḥ soka yātrā kayati (!) || 3 || naiṛtye ramate kākaḥ yathā śamanaṃ kathayati || 4 || paścime ramate kākaḥ | avātrā (!) kathayati || 5 || vāyavye ramate kākaḥ | abhivṛddhi kathayati || 6 || (fol. 1r1–4)

End

idṛśaṃ lakṣaṇai yuktaṃ, rājñā vijayamacita ||
śatruṇāśaṃ prajāsaukhyaṃ, arthavṛddhikriyāśubhaṃ ||

trivarggaphalasaṃyuktaṃ, rudrāṇāṃ varado bhavet ||
aśubhe śānti karmmāṇI punajāge nivartanaṃ bhavaṃti || (fol. 9v1–4)

Colophon

|| iti śrīcaṇḍikākalpe śubhāśubhaphalaṃ samāptaṃ ||    || śubhaṃ || (fol. 9v4)

Microfilm Details

Reel No. A 999/19

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 21-09-2005

Bibliography