A 999-19 Caṇḍikākalpaśubhāśubhaphala
Manuscript culture infobox
Filmed in: A 999/19
Title: Śubhāśubhaphala
Dimensions: 27.7 x 5.4 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/1581
Remarks:
Reel No. A 999/19
Inventory No. 72016
Title Caṇḍikākalpaśubhāśubhaphala
Remarks
Author
Subject Jyotiṣa
Language Sanskrit
Text Features different aspects of the planets
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 27.5 x 5.0 cm
Binding Hole
Folios 9
Lines per Folio 5
Foliation figures in the verso
Place of Deposit NAK
Accession No. 6/1581
Manuscript Features
Excerpts
Beginning
oṃ svasti || kākarodra vakṣate || prathamapahare (!) pūrvvaramabhe kākaḥ sarvvasiddhi kathayati || 1 || āgnaye ramate kākaḥ || agnibhayaṃ kayati || 2 || dakṣIṇe ramate kākaḥ soka yātrā kayati (!) || 3 || naiṛtye ramate kākaḥ yathā śamanaṃ kathayati || 4 || paścime ramate kākaḥ | avātrā (!) kathayati || 5 || vāyavye ramate kākaḥ | abhivṛddhi kathayati || 6 || (fol. 1r1–4)
End
idṛśaṃ lakṣaṇai yuktaṃ, rājñā vijayamacita ||
śatruṇāśaṃ prajāsaukhyaṃ, arthavṛddhikriyāśubhaṃ ||
trivarggaphalasaṃyuktaṃ, rudrāṇāṃ varado bhavet ||
aśubhe śānti karmmāṇI punajāge nivartanaṃ bhavaṃti || (fol. 9v1–4)
Colophon
|| iti śrīcaṇḍikākalpe śubhāśubhaphalaṃ samāptaṃ || || śubhaṃ || (fol. 9v4)
Microfilm Details
Reel No. A 999/19
Date of Filming
Exposures
Slides
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 21-09-2005
Bibliography